SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPS. 6053 End: युधिष्ठिरोऽपि राजर्षिः करोति महतां व्रतम् ॥ विमुक्तस्सर्वपापेभ्यो विष्णुलोकं स गच्छति । इह भुक्त्वा तु विपुलान् भोगांश्च विविधैरपि । एतच्छृण्वन्ति सततं ये पठन्तीति मानवाः । ते सर्वपापनिर्मुक्ता यास्यन्ति परमाङ्गतिम् ।। Colophon: इति श्रीभविष्योत्तरपुराणे भीष्मयुधिष्ठिरसंवादे धारणपारणवतो(तं) द्यापनं] सम्पूर्णम् ॥ No. 8356. नरकचतुर्दशीकल्पः .. NARAKACATURDASIKALPAH. Page, 1. Lines, 8 on a page. Begins on fol. 82b of the MS. described under No. 7758. Complete. From Skandapurana. This Vrata consists in religiously taking an oil-bath just before daybreak on the fourteenth day of the dark fortnight in the month of Asvina; and it is considered to have the power of making one prosperous in life, beautiful and wise. That is a day of joy, being commemorative of the destruction of Narakāsura by Krşna. Beginning: आश्विने मासि कृष्णायां चतुर्दश्यां षडानन । उषःकाले तु संप्राप्ते पुत्रपौत्रसमन्वितः ॥ गन्धयुक्तेन तैलेन लेपयेद्विप्रदेवताम् । बन्धुभिस्सह हृष्टात्मा तैलाभ्यङ्गं करोति यः ।। स श्रीमान् पुत्रवान् भोगी रूपवानिह वर्तते । तैलदानं बुधः कुर्याच्चतुर्दश्यां शिखिध्वज ॥ ज्ञानवान् जायते सोऽपि लक्ष्मीस्तं न विमुञ्चति । 478 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy