SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6057 राजन्नवभृथस्नानमभ्यञ्जनविधानतः । तस्मात्सर्वप्रयत्नेन स्नानमावभृथश्चरेत् ॥ इति ।। End: कृत्वा चावभृथस्नानं सम्यग्यदि निषेव्यते । तस्यैव सकला लक्ष्मीगृहे तिष्ठति सर्वदा ॥ Colophon: इति ब्रह्माण्डपुराणे नवरात्रावभृथस्नानकल्पस्समाप्तः ।। No. 8360. नवलक्षदीपव्रतकल्पः . NAVALAKSADI PAVRATAKALPAH. Pages, 3. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 8233. Complete. The chief item of this Vrata consists in the burning of nine lakhs of lights. Beginning: तस्मिन्प्रातस्समुत्थाय दन्तधावनपूर्वकम् । स्नानं कुर्याद्विधानेन मन्त्रौषधिसमान्वितम् ।। यागभूमि समागत्य मण्डपं तत्र कारयेत् । चूतपल्लवसंछन्नवितानेन विराजितम् ॥ End: एतं नन्दीश्वराच्छ्रुत्वा नारणो(दो) मुनिपुङ्गवः । नवलक्षव्रतं कृत्वा ययौ बदरिकाश्रमम् ।। व्रतस्यास्य प्रभावं यः पठेद्वा शृणुयादपि । अतिरात्रस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् । Colophon: इत्यादिपुराणे नवलक्षव्रतं सम्पूर्णम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy