SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6022 End: A DESCRIPTIVE CATALOGUE OF अश्वयुङ्मासके चैव शुक्लेऽपि हरिवासरे । संप्राप्ते तु समारभ्य मासमेकं व्रतञ्चरेत् || आयुर्विद्या बलं तेजः पुत्राश्च बहवस्तथा । यः कुर्यात्तुलसीपूजां संभवन्त्यस्य तद्ध्रुवम् ॥ Colophon: www.kobatirth.org इति भविष्योत्तरपुराणे तुलसीपद्मतं सम्पूर्णम् ॥ Complete. Similar to the above. No. 8312. तुलसीव्रतकल्पः. TULASIVRATAKALPAH. Pages, 4. Lines, 4 on a page. Begins on fol. 135a of the MS. described under No. 3055. Beginning : देवदेव जगद्वन्द्य जगदानन्दकारक | वन्ध्यानां पुत्रलाभार्थं व्रतमौषधपूजनम् ॥ केन पुत्रवती वन्ध्या तद्विधिवद मे प्रभो । कृष्ण उवाच साधु देवि त्वया वाक्यं यन्मां (था) वदतिदुर्लभम् । वन्ध्यानां पुत्रलाभार्थ व्रतमौषधपूजनम् ॥ येन पुत्रवती वन्ध्या तद्विधिं शृणु मे प्रिये । पुराणोक्तेन मार्गेण तुलसीव्रतमादिशेत् ॥ तुलस्याः पुरतो मध्ये व्रीहिचूर्ण प्रयत्नतः । पद्मान्यष्टदलैर्युक्तान्यष्टोत्तरशतानि च ॥ * Acharya Shri Kailassagarsuri Gyanmandir ৯द प्रदक्षिणनमस्कारैः कुर्यादष्टौ च विंशतिः । धूपदीपफलन्दद्यात् फलानां फलदायकम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy