SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: Colophon : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. पुष्करादीनि तीर्थानि गङ्गाद्यास्सरितस्तथा । वासुदेवादयो देवा वसन्ति तुलसीवने ॥ आरोप्य तुलसीं वैश्यः हरिं संपूज्यते (जयेद्द) लै: ः । वसते मोदमानस्तु यत्र देवश्चतुर्भुजः ॥ End : इति तुलसीकल्पः समाप्तः !! No. 8313. तुलसीव्रतकल्पः. TULASĪVRATAKALPAH. Pages, 7. Lines, 4 on a page. Begins on fol. 145a of the MS. described under No. 2914. Wants beginning. From Garudapurana. Deals also with the manner of completing the Tulasivrata. Beginning: 讚 Acharya Shri Kailassagarsuri Gyanmandir सुवासिनी [कन्यकाचेत् ] पतिं प्रायाद्विधवा मोक्षमाप्नुयात् । ब्रह्महत्यादिपापानि महान्ति सुबहूनि च ॥ सम्पर्क सूतकादीनां परपूर्षाभिमर्शनम् । क्षणाद्भस्मीभवन्त्याशु तूलराशिरिवानलात् ॥ सङ्कल्पञ्च प्रकुर्वीत देवस्य पुरतस्तथा । देवदेव जगन्नाथ भगवन् भक्तवत्सल || करोमि लक्षसङ्ख्याकतुलसीव्रतमुत्तमम् । निर्विघ्नं कुरु मे देव प्रसन्नो भव मे सदा || इत्येवं प्रार्थनां कृत्वा व्रतारम्भं समाचरेत् । आदौ मध्ये तथा चान्ते कुर्यादुद्यापनक्रियाम् ॥ तस्मात्सर्वप्रयत्नेन कार्य सर्वैरिदं व्रतम् 1 एवं कृते महाभागाः सर्वान् कामानवामुयात् ॥ 476-A 6023 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy