SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6012 A DESCRIPTIVE CATALOGUE OF No. 8303. गोमयव्रतोद्यापनकल्पः. GÖMAYAVRATODYĀPANAKALPAH. Pages, 15. Lines, on a pige. Begins on fol. 2.1 of the MS. described under No. 577, wheruin it is called Gomayabhakşņavratakalpa. Complete. Front Bhavisyottarapurana. Similar tr) the above. Beginning : एवङ्गणविशेषणविशिष्टायां शुभतिथी . . . . . . . एवं साङ्गोपाङ्गकल्पोक्तमार्गेण गोमयभक्षणव्रतोद्यापनं करिष्ये । आचार्य वरणं कृत्वा पुनः प्राणानायम्य पूर्वोक्ततिथौ मम समस्तपापक्षयाथै श्री. सूर्ययमचित्रगुप्तानुद्दिश्य. .प्रीत्यर्थ गोमयभक्षणव्रतोद्यापनाङ्ग . . . प्रथमयामादौ यथासंभवषोडशोपचारपूजाङ्कीरप्ये । ततः कलशपूजां पीठपूजाच कुर्यात् । इति पूजाविधानम् ॥ कथा यादवाम्भोनिधेः कृष्णं न लजीमूतसन्निभम् । कदाचिदागतं कृष्णं पाण्डुपुत्रः प्रणम्य वै ॥ इतिहासकथाः पुण्याः कथयन्तं बलानुजम् । आगत्य द्रौपदी तस्मै साष्टाङ्गं प्रणिपत्य च ॥ द्रौपद्युवाच त्रिकालजनितं घोरं स्त्रीणामज्ञानसंभवम् । पातकं त्रिविधश्चैव मनोवाकायसंभवम् ॥ त्रिगुणात्मन् त्रिलोकेश पापानां मोक्षदायकम् । ब्रूहि मे व्रतमद्यैव मम प्रीत्या महाविभो । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy