SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6011 . . . . . . . . . . कृष्णाङ्गारकचतुर्दश्यां वा मकरसङ्कान्तौ वा माघे वा कुर्यात्। एवङ्गणतिथौ . . . . . यथासंभवं ध्यानावाहनादिषोडशोपचारैर्यमपूजां तदङ्गधेनुपूजां च आचार्यविवरणपूर्वकं पाठपूजापुरस्सरं स्कान्दपुराणोक्तप्रकारेण गोमयोद्यापनकरिष्ये । . . . . . . . . . . . . . जन्मप्रभृति यत्किञ्चित्पातकञ्चोपपातकम् । तत्सर्व नाशनं यातु धर्मराज नमोऽस्तु ते ॥ अस्मै ब्राह्मणाय स्वर्णस्वर्चितवस्त्रद्वयकलशान् श्रीमते नामधेयाय तुभ्यमहं संप्रददे न मम । अनेन यमस्वरूपमण्टपदानेन गोदानेन धर्मराजस्सुप्रीतो वरदो भवतु ॥ इति पूजाविधानं सम्पूर्णम् ॥ कथा श्यामिलोवाच--- स्त्रीणां रजस्वलाज्जातं ज्ञानाज्ञानकृतं . . .। संस्पृष्टास्पृष्टदोषे च भाण्डस्पर्शनकिल्बिषम् ॥ ज्ञानाज्ञानकृतश्चैव प. तत्त्वविनाशनम् । पुत्रैश्च पुत्रिकाभिश्च सह भोजनाकल्बिषम् ॥ यम उवाच-- शृणु कल्याणि वक्ष्यामि बतानामुत्तमं व्रतम् । गोमयाख्यं व्रतं ख्यातं स्त्रीणां पापहरं परम् ।। End: य इदं शृणुयान्नित्यं भक्तियुक्तेन चेतसा । पठित्वा तु नरो देवि स्वर्गलोके महीयते ॥ Colophon: इति भविष्योत्तरपुराणे श्यामलायमसंवादे गोमयव्रतोद्यापनकल्पः सम्पूर्णः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy