SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6010 A DESCRIPTIVE CATALOGUE OF पितामह उवाच शृणु वत्स यथापूर्वमृषिपत्नी चकार ह । गोमयेनानुलिप्याथ मुखमादी(मङ्गा)नि विन्यसेत् ।। गोसूक्तिपठनं कुर्यात् स्नात्वा विधिवदाचरेत् । एवं द्वादशभिस्स्थानौतवासांसि धारयेत् ।। गतपापविशुद्ध्यर्थ गोशकृद्भक्षमाचरेत् । माघे फाल्गुनवैशाखे ज्येष्ठे श्रावणकार्तिके ।। एतेषु घट्ट मासेषु पौर्णमास्यां व्रतञ्चरेत् । End: य इदं शृणुयान्नित्यं यश्चापि (इच्छस्तु) परमां गतिम् । ते सर्वे (स सर्व) पापनिर्मुक्तस्सूर्यलोके महीयते ॥ Colophon: इति भविष्योत्तरपुराणे ब्रह्मनारदसंवादे गोमयव्रतकल्पं सम्पूर्णम् ॥ No. 8302. गोमयव्रतोद्यापनकल्पः. GÖMAYAVRATODYÄPANAKALPAH. Pages, 14. Lines, 6 on a page. Begins on fol. 39a of the MS. described under No. 576ð, wherein it is called Gömayavrata. Complete From Bhavisyõttara purūņa. On the manner of completing the Gāmayavrata described under the previous number. Beginning: एवङ्गणविशेषणविशिष्टायां शुभतिथौ मम अस्याः गोमयव्रतोद्यापनाङ्गत्वेन पूर्वेद्युस्सायंकाले पुण्याहवाचनं कृत्वा पूर्वदिग्भागे मण्ट कारयित्वा For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy