SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6013 श्रीकृष्णः - यन्मां पृच्छ स्त्रीणां पापप्रणाशनम् । पापसंभवरूपाणि वक्ष्ये तव सतां स्वनः ।। सर्वपापविशुद्ध्यर्थ स्त्रीणां वक्ष्ये महद्रतम् । रहस्यं व्रतसङ्केषु तव प्रीत्या वरानने । End: श्रीकृष्णः --- मार्गशीर्षे तथा माघे वैशाखे श्रावणेऽपि वा । कार्तिके वा रवेवीरे दन्तधावनपूर्वकम् ॥ होमः पूर्णाहुतेः पश्चात् प्रतिमादानमाचरेत् । स्वर्णभागसमायुक्तप्रतिमादानमाचरेत् ॥ गोदानच ततः कुर्यातसम्पूर्तिकारकम् । ब्राह्मणान् भोजयेत्पश्चाद्वन्धुभिः सह भोजयेत् ॥ दीनान्धकृपणानाञ्च दानं शक्त्यनुसारतः । कुर्वन्ति ये व्रतं सम्यग्यावद्भक्तिसमन्विताः ॥ व्रतमेतत्प्रकुर्वन्ति तेषां पुण्यफलं शृणु । कल्पकोटिसहस्राणि सूर्यलोके महीयते ॥ Colophon : ___ इति भविष्योत्तरपुराणे श्रीकृष्णद्रौपदीसंवादे गोमयभक्षणव्रत(तोद्यापन)कल्पं संपूर्णम् ॥ No. 8304. चतुर्दशीव्रतोद्यापनम्. CATURDAŠIVRATÖDYĀPANAM. Pages, 4. Lines, Gona page. Begins on fol. 70a of the Ms. described under No. 3055. Incomplete. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy