________________
Shri Mahavir Jain Aradhana Kendra
4010
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
सम्यगष्टाक्षरार्थज्ञं द्वादशाङ्गं (ङ्ग) प्रकाशकम् । हृषीकेशगुरुं वन्दे कौशिकान्वयभूषणम् ॥ पाश्चरात्रार्थतत्त्वज्ञं दयाशान्तिगुणान्वितम् । वन्दे प्रद्युम्नभट्टायै नारायणपदार्चकम् ||
Acharya Shri Kailassagarsuri Gyanmandir
मृगस्थले समुत्पन्नं तदीयाराधनक्षमम् । सुदर्शनार्चन ध्यानतत्परं च परात्परम् ।। गोविन्द भट्टनामानं वन्दे विष्णुपदार्थकम् ।. श्रीमहीभ्यां समेताय केशवाय नमो नमः । मायाविनाशिने तुभ्यं संसारार्णवसेतवे । सरस्वत्या समेताय ब्रह्मणे ते नमो नमः ॥ कपिलाय नमस्तेऽस्तु ततः पद्माय ते नमः । संवर्ताय नमस्तेऽस्तु ततः कण्वाय ते नमः ॥
पाद्मसंहितोक्तसमाराधनविधिरुच्यते
आजानु पादावा मणिबन्धनाद्धस्तौ च प्रक्षाळ्याचम्य, सूतमागधैः प्रबोधिते भगवति द्वारपालान् प्रणम्य, प्रवेशनं याचयित्वा, तैस्सदयावलोकनैः प्रविशेति दत्तानुज्ञः, प्रादक्षिण्येन गर्भगृहद्वारदक्षिणपार्श्वमासाद्य, षडङ्गन्यासं कृत्वा, ताळत्रयं कृत्वा, घण्टां नाद ओं यं वायवे नम इति कवाटमुद्घाट्य, मूलमन्त्रेण दक्षिणाङ्गिणान्तः प्रविश्य, जितं त इति भगवन्तं प्रणम्य,
End:
औौश्शान्तिरन्तरिक्षश्शा (क्ष शान्तिः पृथिवीशान्तिरापश्शान्तिरोषधबक्शान्तिर्वनस्पतयश्शान्तिश्शान्तिरेव शान्तिः । ओं शतधारं सहस्रधारम्
For Private and Personal Use Only