________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4009
THE SANSKRIT MANUSCRIPTS. साह्वानं चासनायें पदसलिलमथाचामपुंसूक्तयुक्तस्नानं वस्त्रोपवीते मलयजकुसुमे धूपदीपौ क्रमेण । मध्वादी(दिः) पर्क आदावुपरि च सलिलं पायसाद्यन्नजातं पानीयाचामपूगं परिगतिनमनोहासनं विष्णुपूजा ॥
End:
कूर्मादीन् दिव्यलोकान् तदनु मणिमयं मण्टपं तत्र शेषं तस्मिन् धर्मादिपीठं तदुपरि कमलं चामरग्राहिणीश्च । विष्णुं देवीविभूषायुधगणमुरगं पादुके वैनतेयं सेनेशं द्वारपालान् कुमुदमुखगणान्विष्णुभक्तान्प्रपद्ये ॥
No. 5206. आराधनोत्सवसङ्ग्रहः. A.RADHANOTSAVASANGRAHAH.
Substance, palm-leaf. Size, 163x11 inches. Pages, 81. Lines, 7
on a page. Character, Grantha. Condition, injured. Appearance, old.
Lays down the details of divine worship as carried out in temples.
Beginning :
शुक्लाम्बरधरं विष्णुं शशिवर्ण चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये !! यस्य द्विरदवक्त्राद्याः . . विष्वक्सेनं तमाश्रये ॥
रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् । श्रीमद्वेङ्कटनाथार्य वन्दे वेदान्तदेशिकम् ।। सौम्यसर्वगुणोपेतं सिद्धान्तेषु कृतश्रमम् । दामोदरगुरुं वन्दे नारायणपदार्चकम् ।।
For Private and Personal Use Only