________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4011
भपरिमितधारमच्छिद्रमक्लिएमक्षयमनन्तमरिष्टमच्युतं परमं पवित्रं भगवान् वासुदेवः पुनातु. स्थानानि देशा(ते या)नि सहस्रबाहो वरेण्यनामा(मन् ) विरजांसि नाम । तेभ्यो नमस्ते मधुसूदनाय तत्राभिमानं सर(परि)रक्ष सन्नोम् ॥
इति प्रोक्षयेत् ॥
No. 5207. आशीर्वादः.
_ASIRVA DAH. Substance, paltin-leaf. Size, 14gx lg inches. Pages, 8. Lines, 5
on a page. Character, Grantha. Condition, slightly injured. Appearance, old. Begins on fol. 31a. The other work herein is Mahānyasa la. Wants beginning and end.
A treatise containiny bonedictory sayings pronounced on auspicious 000asions. Beginning:
____ अनवरतामिहोत्रदर्शपूर्णमासा वा प्रयणेष्टिचातुर्मास्यज्योतिष्टोमातिरात्राप्तोर्यामवाजपेयपौण्डरीकादिमहाध्वरदीक्षामहोत्सवसमयोक्ताध्वर्युगातृब्रह्म - त्वादि . . .
सन्तोषितजानकीरघुनन्दनौ च भूयास्तामिति . न्तु । End : ___ सौदामिनीपुञ्जसन्निभानेकधातुपरिमण्डितशातकुम्भपरिखचितपरार्धवि तानपतिशोभितचन्द्रशालासमन्वितसुधाशनाधीशमुखसुरालयसमाकुलप्रबल तण्ड(कण्डू)लभुजपारिजातरूपमणिपुञ्जपरिकल्पितविविधप्रा.
For Private and Personal Use Only