________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4008
ब्रह्मोवाच
अष्टोत्तरशतस्थानेष्वाविर्भूतं जगत्पतिम् । नमामि जगतामीशं नारायणमनन्यधीः ॥ श्रीवैकुण्ठे वासुदेवमामोदे कर्षणाह(यम् ) । प्रद्युम्नं च प्रमोदाख्ये संमोदे चानिरुद्धकम् ॥ सत्यलोके तथा विष्णुं पद्माक्षं सूर्यमण्डले । क्षीराब्धौ शेषशयनं श्वेतद्वीपे तु तारकम् ॥
End:
आद्यं स्वयंव्यक्तमिदं विमानं रङ्गसंज्ञकम् । श्रीमुष्णवेङ्कटाद्रिं च सालग्रामं च नैमिशम् ॥ तोताद्रिपुष्करं चैव नरनारायणाश्रमम् । अष्ट मे मूर्तयस्सन्तु वयंव्यक्तं महीतले ॥
No. 5201. अहिर्बुध्न्यसंहिता.
AHIRBUDHNYASAMHITĀ. Substance, paper. Size, 134 x 84 inches. Pages, 67. Lines, 20 ___on a page. Character, Grantha. Condition, good. Appearance,
new.
Begins on fol. 67a. The other work herein is Vasisthasarhhitá la.
Breaks off in the 11th Adhyāya.
One of the Pañcaratra Samhitas. Beginning :
अक्षरत्रितयाव्यक्तविकाराक्षादिरूपिणे । परव्यूहादितत्त्वाय नमश्चक्राय चक्रिणे ॥
For Private and Personal Use Only