________________
Shri Mahavir Jain Aradhana Kendra
4002
End:
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः । जीवे दुःखाकुले विष्णोः कृपा काप्युपयुज्यते ॥
गच्छतां दूरमध्वानं तृष्णामूच्छितचेतसाम् । पाथेयं पुण्डरीकाक्षनामसङ्कीर्तनामृतम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति श्रियः पत्युः सर्वविधबन्धुत्वं ज्ञात्वा स एव निर्हेतुक उपाय इति स्थितिः ॥
Colophon :
इति श्रीरामानुजविरचितं सम्पूर्णमष्टादश रहस्यार्थविवरणम् ॥
No. 5200. अष्टोत्तरशतदिव्यदेशनामानि. ASTOTTARASATADIVYA DĒŠANĀMĀNI.
Pages, 5. Lines, 7 on a page.
Begins on fol. 40% of the MS. described under No. 3546. Complete.
नारद उवाच
A description of the 108 ancient and holy shrines in India dedicated to the worship of Vispu
Beginning:
सबाह्याभ्यन्तरं देहं व्याप्य दामोदरं स्थितम् ।
प्रविष्टोऽहं न मे किचिद्भयं नास्ति कदाचन भयं नास्ति कदा चनों नम इति ।
देवदेव जगन्नाथ सर्वज्ञ करुणानिधे । श्रोतुमिच्छामि ते ब्रह्मन् विष्णुस्ता (स्था) नानि मे वद ।
For Private and Personal Use Only