________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE BANSKRIT MANUSCRIPTS.
4001
No. 5198. अष्टादशभेदानर्णयः.
ASTĀDASABHEDANIRNAYAÐ. Substance, palm-leaf. Size, 163 X 11 inches. Pages, 16. Lines,
7 on a page. Character, Telugu. Condition, good. Appearance, old. Complete.
Begins on fol. la. The other work herein is Prapannaparijata 19a.
Same work as the above, though the colophon here is different. Colophon:
इति श्रीवत्सकुलतिलकश्रीनिवासाचार्यसूनो रङ्गनाथस्य कृतिषु विवादार्थसङ्ग्रहः संपूर्णः ॥
No. 5199. अष्टादशरहस्यार्थविवरणम्. ASTĀDASARAHASYARTHAVIVARANAM. Pages, 31. Lines, 18 on a page.
Begins on fol. 35a of the MS. described under No. 4882. Complete.
An investigation into the meaning of eighteen minor religious works called Rahasyas : by Rāmānaja. Beginning :
श्रीमन्महाप्रसादपरमभागवतपदपद्मकणिके जयतः । . अयश्चेतनः अनादिकर्मप्रवाहेन(ण)संसारमहार्णवनिममः अज्ञानेनात्मानमज्ञात्वा तेनाज्ञानेन हेतुनाहङ्कारममकारयुक्तस्सन् अहङ्कारहेतुभ्यां रागद्वेषपरवशस्सन् कारणभूताभ्यां रागद्वेषाभ्यां हेतुभ्यां पुण्यपापरूपकर्माण्याचरन् पुण्यपापरूपहेतुभिः सुखदुःखानुभवोपकरणशरीराणि बिभ्रत् तापत्रयदुःखपरम्परां निरन्तरमनुभवन् कर्मपरतन्त्रस्सन् संसरति ।
For Private and Personal Use Only