________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4004
A DESCRIPTIVE CATALOGUE OF
तदधिष्ठितां शक्तिं स(न)मस्कुरुते
सोमसूर्यानलाकल्पामकल्पामिन्दुशेखराम् । पञ्चबिन्दु हरेश्शक्तिं पञ्चकृत्यकरी न(नु)मः ॥ आलुतं दिव्य . . . यामुपासीनं परं पदम् ।
भरद्वाजोऽथ पप्रच्छ दुर्वाससमकल्मषम् ।। अत्र पदशब्देन वस्तूच्यते---" पदं व्यवसितित्राणस्थानलक्ष्म्य(क्ष्मा)द्विवस्तुषु"-इत्यमरः । उत्कृष्टं वस्तु नारायणमुपासीनमित्यर्थः । भरद्वाजः--
अनसूयाहृदानन्द भगवन् तपसां निधे । अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ।। अमिष्टोमक्रिया येऽस्मिन् येऽथर्वणविनिर्णये । महोदयेऽस्त्रसंज्ञे च प्रवर्तकनिवर्तके ।। लोकपालाससंज्ञे च तत्तत्सामर्थ्यसंच्युते । महोदयासु शक्तीषु वह्निसूर्येन्दुवम॑नाम् ।
सुदर्शनाश्रयत्वं तु तत्र तत्र निरूपितम् । किं कृतं तस्य माहात्म्यं स्वतस्संसर्गतोऽपि वा । किं तत्सुदर्शनं नाम कालश्शब्दार्थ इष्यति(ते) । तेन किं क्रियते कर्म जगद्व्याप्नोति तत्कथम् ॥ कियन्तः कीदृशः के च व्यूहास्तस्योदिता मुने । प्रयोजनं च किं तेषां व्यूहा तेषां च कीदृशी ।।
End:
प्रमाणव्यूह एतावान् अर्थाकारो निदर्शितः । सुदर्शनस्य देवस्य शब्दाकारमथो शृणु ॥
For Private and Personal Use Only