________________
Shri Mahavir Jain Aradhana Kendra
3998
End :
*
www.kobatirth.org
तमासीनं महाभागं काश्वने परमासने । अणया प्रीतं वीणासक्तकराम्बुजम् || अम्बुजाक्षपदाम्भोजचिन्तामृत सुनिर्वृतम् । प्राञ्जलिः प्रणतो भूत्वा परिपप्रच्छ भूपतिः ||
A DESCRIPTIVE CATALOGUE OF
Colophon:
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्रास्सर्वार्थदास्सन्ति बहवो हरिवाचकाः । तेषां को मुनिशार्दूल भवतः परमो मतः ॥ कथं कमलपत्राक्षः पूज्यश्श्रेयोऽर्थिभिर्हरिः । फलं च पूजिते तस्मिन् कीदृशं जगतो गुरो || कथं ध्येयो विधातॄणां विधातासावधोक्षजः । किंलक्षणा हरेर्भक्ताः केन तुष्यति केशवः || कैलिर्मङ्गलाधारर्भक्तिमन्तो विभूषिताः । तद्भक्ताराधने पुंसां निन्दने च कथं फलम् ॥ एतत्सर्वं मुनिश्रेष्ठ कृपया वक्तुमर्हसि ।
गोविन्दाचपरा यन्मोदन्ते वैष्णवे पुरे । तद्भक्ताराधनक्षीणकल्मषाश्च तथा नराः ॥ ये तु भक्ताननादृत्य पूजयन्ति दिनं (निजं ) पदम् । न तेषां भगवत्पूजां स्वीकरोत्यम्बुजेक्षणः ||
स्वाराधनं विहायापि खभक्तानर्चयन्ति ये ।
तेभ्यः प्रसन्नो विश्वेशस्सिद्धिमिष्टां प्रयच्छति ||
इति श्रीमदष्टाक्षरदीपिकायां सप्तमोऽध्यायः ||
啭
भ्रामयन्तं महादण्डं महिषस्कन्धसंस्थितम् । अञ्जनाचळसङ्काशं धूम्रविद्योतितप्रभम् ॥
For Private and Personal Use Only