________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3999
No. 6195. अष्टादशभेदनिर्णयः.
AŞTĀDASABHÉDANIRŅAYAH. substance, palm-leak. Size, 143 x 14 inches. Pages, 23. Lines, 7
on a page. Character, Grantha. Condition, good. Appearance, rew. Complete.
On the 18 doctrinal differences between the Tengalai and Vadagalai sects of Sri-Vaisnavas.
The work is also called Vivādārthasangraha. By Ranganāthasûri of Vatsagotra.
This manuscript is said to have belonged to Parama Srinivāsācār, son of Prasannåcår of Tiruppārkadal. Beginning : अष्टादशार्थविषये द्रमिडप्रबन्धव्याख्यातृभिर्गुरुभिरुक्तमिहार्थभेदम् । श्रीभाष्यमुख्ययतिभूमिपतिप्रबन्धव्याख्यातृभिश्च कथितं प्रविभज्य. वक्ष्ये ।।
द्रमिडाचार्यदृष्टार्थ पूर्व वक्ष्ये यथामति ।
संस्कृताचार्यदृष्टाथै पश्चात्सद्भिनियोजितः ।। अन पूर्वैस्सङ्गृहीतोऽयं श्लोकः
“भेद(:)खामिकृपाफलान्यगतिषु श्रीव्याप्त्युपायत्वयोस्तद्वात्सल्यदयानिरुक्तिवचसोासे च तत्कर्तरि । धर्मत्यागविरोधयोस्स्वविहिते न्यासाङ्गहेतुत्वयोः
प्रायश्चित्तविधौ तदीयभजनेऽणुव्याप्तिकैवल्ययोः ॥ इति स्वामिकृपाफलान्यगतिषु स्वामिकृपा च फलं च अन्यगतिश्न स्वामिकृपाफलान्यगतयः तासु विषये । भेदः । स्वामिकृपा निर्हेतुका सा साक्षात्पुरुषार्थहेतुः ; तस्य परमकारुणिकत्वात् । End:
अत एव स्वात्मानुभवो नश्वर एव । अनावृत्तिं वदता भाष्ये
347-A
For Private and Personal Use Only