SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3999 No. 6195. अष्टादशभेदनिर्णयः. AŞTĀDASABHÉDANIRŅAYAH. substance, palm-leak. Size, 143 x 14 inches. Pages, 23. Lines, 7 on a page. Character, Grantha. Condition, good. Appearance, rew. Complete. On the 18 doctrinal differences between the Tengalai and Vadagalai sects of Sri-Vaisnavas. The work is also called Vivādārthasangraha. By Ranganāthasûri of Vatsagotra. This manuscript is said to have belonged to Parama Srinivāsācār, son of Prasannåcår of Tiruppārkadal. Beginning : अष्टादशार्थविषये द्रमिडप्रबन्धव्याख्यातृभिर्गुरुभिरुक्तमिहार्थभेदम् । श्रीभाष्यमुख्ययतिभूमिपतिप्रबन्धव्याख्यातृभिश्च कथितं प्रविभज्य. वक्ष्ये ।। द्रमिडाचार्यदृष्टार्थ पूर्व वक्ष्ये यथामति । संस्कृताचार्यदृष्टाथै पश्चात्सद्भिनियोजितः ।। अन पूर्वैस्सङ्गृहीतोऽयं श्लोकः “भेद(:)खामिकृपाफलान्यगतिषु श्रीव्याप्त्युपायत्वयोस्तद्वात्सल्यदयानिरुक्तिवचसोासे च तत्कर्तरि । धर्मत्यागविरोधयोस्स्वविहिते न्यासाङ्गहेतुत्वयोः प्रायश्चित्तविधौ तदीयभजनेऽणुव्याप्तिकैवल्ययोः ॥ इति स्वामिकृपाफलान्यगतिषु स्वामिकृपा च फलं च अन्यगतिश्न स्वामिकृपाफलान्यगतयः तासु विषये । भेदः । स्वामिकृपा निर्हेतुका सा साक्षात्पुरुषार्थहेतुः ; तस्य परमकारुणिकत्वात् । End: अत एव स्वात्मानुभवो नश्वर एव । अनावृत्तिं वदता भाष्ये 347-A For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy