SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3997 श्रीपाश्चरात्ररक्षायाम् केशवार्चा गृहे यस्य न तिष्ठति-महीपते । तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥ End: ता(का)रिकां वाप्यधीयीत द्रव्याभावे विचक्षणः । मनसा भावयेद्रूपं यत्तस्या यादृशं हि यत् ॥ इत्यत्र ता(का)रिकामितीज्याकरणमन्त्रोपलक्षकम् । द्रव्याणामप्यलाभे तु मन्त्रैरेव समर्चयेदित्यनिरुद्धोक्तेः अनवच्छेदात् बाह्याभ्यन्तरयागसाधारणमिदम् । प्राणाग्निहोत्रमन्त्रांस्तु विलुप्ते भोजने (त्यजे)दिति स्मृतेश्च । तस्यास्तद्वाच्याया इति यावत् । वाच्यवाचकयोरभेदोपचारः । यद्व्यं यादृशं विहितमीदृशं तदपि भावयेदित्यर्थः । Colophon: इति द्वितीयः परिच्छेदः ॥ No. 5194. अष्टाक्षरदीपिका. AŞTĀKŞARADIPIKĀ. Substance, paper. Size, 88 x 6 inches. Pages, 151. Lines, 16 on a page. Character, Grantha. Condition, good. Appearance, new. Breaks off in the 8th Adhyaya. On the sacredness and purificatory influence of the mystic eight-lettered prayer formula Om-Namā-Nārāyaṇāya. Beginning: श्रीमन्निखिलबोधाब्धिर्वैकुण्ठान्नारदो मुनिः । अम्बरीषस्य राजर्षेराजगाम गृहोत्तमम् ।। 347 For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy