________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3997
श्रीपाश्चरात्ररक्षायाम्
केशवार्चा गृहे यस्य न तिष्ठति-महीपते ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥ End:
ता(का)रिकां वाप्यधीयीत द्रव्याभावे विचक्षणः ।
मनसा भावयेद्रूपं यत्तस्या यादृशं हि यत् ॥ इत्यत्र ता(का)रिकामितीज्याकरणमन्त्रोपलक्षकम् । द्रव्याणामप्यलाभे तु मन्त्रैरेव समर्चयेदित्यनिरुद्धोक्तेः अनवच्छेदात् बाह्याभ्यन्तरयागसाधारणमिदम् । प्राणाग्निहोत्रमन्त्रांस्तु विलुप्ते भोजने (त्यजे)दिति स्मृतेश्च । तस्यास्तद्वाच्याया इति यावत् । वाच्यवाचकयोरभेदोपचारः । यद्व्यं यादृशं विहितमीदृशं तदपि भावयेदित्यर्थः । Colophon:
इति द्वितीयः परिच्छेदः ॥
No. 5194. अष्टाक्षरदीपिका. AŞTĀKŞARADIPIKĀ.
Substance, paper. Size, 88 x 6 inches. Pages, 151. Lines, 16
on a page. Character, Grantha. Condition, good. Appearance, new. Breaks off in the 8th Adhyaya.
On the sacredness and purificatory influence of the mystic eight-lettered prayer formula Om-Namā-Nārāyaṇāya. Beginning:
श्रीमन्निखिलबोधाब्धिर्वैकुण्ठान्नारदो मुनिः ।
अम्बरीषस्य राजर्षेराजगाम गृहोत्तमम् ।। 347
For Private and Personal Use Only