________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8996
A DESCRIPTIVE CATALOGUE OF
व्यजनं तोमरं चैव घृतपात्रं तु वामके । खाहां तु दक्षिणे भागे वामे देवीं वधां तथा । रक्तवस्त्रं तथोष्णीषं रक्तमाल्यानुलेपनम् ।
एवं ध्यात्वा समाहृष्टा(ष्टः) क्षिपेदित्थं समाहितः ॥ Colophon:
इत्यैगरत्यनारदसंवादे ध्यानविधियोगो नामाष्टमोऽध्यायः ॥
No. 5193. अर्चादीज्याप्रभावः. ARCĀDĪJYĀPRABHĀVAH.
Lines, 8 Appear
Sabstance, palm-leaf. Size, 171x18 inches. Pages, 144.
on a page. Character, Grantha. Condition, injured. ance, old. The first two Pariochēdas complete. On the importance of worshipping images of Višņu.
Beginning: अथेज्योपयुक्तविशेषवचनानि कानिचित्प्रदृश्य(दी)लिख्यन्ते
अर्चायामधिकप्रीतिरेकान्ते हरिमर्चयेत् । तदभावेऽमिहृत्सूर्यभूम्यम्बुगगनादिकम् ॥ यस्य गेहेऽन्यदेवार्चासक्तो वा न जनार्दनः ।
तस्यान्नं नैव भोक्तव्यमपि ऋतुसहस्रिणः ॥ भारते
ब्राह्मणानां हितायैव प्रादुर्भावाः कृता मया । प्रादुर्भावाकृतिः काचिदर्चनीया जनाधिप ।
For Private and Personal Use Only