SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8996 A DESCRIPTIVE CATALOGUE OF व्यजनं तोमरं चैव घृतपात्रं तु वामके । खाहां तु दक्षिणे भागे वामे देवीं वधां तथा । रक्तवस्त्रं तथोष्णीषं रक्तमाल्यानुलेपनम् । एवं ध्यात्वा समाहृष्टा(ष्टः) क्षिपेदित्थं समाहितः ॥ Colophon: इत्यैगरत्यनारदसंवादे ध्यानविधियोगो नामाष्टमोऽध्यायः ॥ No. 5193. अर्चादीज्याप्रभावः. ARCĀDĪJYĀPRABHĀVAH. Lines, 8 Appear Sabstance, palm-leaf. Size, 171x18 inches. Pages, 144. on a page. Character, Grantha. Condition, injured. ance, old. The first two Pariochēdas complete. On the importance of worshipping images of Višņu. Beginning: अथेज्योपयुक्तविशेषवचनानि कानिचित्प्रदृश्य(दी)लिख्यन्ते अर्चायामधिकप्रीतिरेकान्ते हरिमर्चयेत् । तदभावेऽमिहृत्सूर्यभूम्यम्बुगगनादिकम् ॥ यस्य गेहेऽन्यदेवार्चासक्तो वा न जनार्दनः । तस्यान्नं नैव भोक्तव्यमपि ऋतुसहस्रिणः ॥ भारते ब्राह्मणानां हितायैव प्रादुर्भावाः कृता मया । प्रादुर्भावाकृतिः काचिदर्चनीया जनाधिप । For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy