________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4018
A DESCRIPTIVE CATALOGUE OF
अथ श्रीवराहरूपिणं भगवन्तं प्रणम्य सनत्कुमारः पप्रच्छ –अधीहि भगवन्नूर्ध्वपुण्ड्रविधिम् । किं द्रव्यम् ? कियत् स्थानम् ? End:
यो वेदविद्ब्रह्मचारी गृहस्थो वा यतिश्च स सर्वेभ्योऽधेभ्यो मुक्तो भवति । आ चक्षुषः पङ्गिं पुनाति सम्यग्ज्ञानं लब्ध्वा तद्विष्णोः परमं पदमवाप्नोति । न च पुनरावर्तते न च पुनरावर्तत इति-इत्याह भगवान् वराहरूपी ॥
No. 5213. कपिञ्जलसंहिता. KAPINJALASAMHITA.
Substance, palm-leaf. Size, 173 x 14 and 163 X 13 inches. Pages,
152. Lines, 9 and 7 on a page. Character, Grantha. Condition, injured. Appearance, old. Adhyayas 1 to 19, 22 to 24, complete ; 25th incomplete.
A Samhitā of the Pāñca rātragama : given as narrated by Kapiñjala to Kāśyapa.
Beginning:
मेरुशृड़े महापुण्ये नानारत्नोपशोभिते । सिद्धविद्याधराकीर्णे नानागन्धर्वसेविते ॥ नानादेवसमाकर्णेि गजसिंहसमाते । यक्षकिन्नरनागाद्यैर्बहुभिश्च समावते ॥
तस्मिञ्छृङ्गे समासीनमुदयादित्यसन्निभम् । कपिञ्जलं मुनिश्रेष्ठं सर्वविद्याविशारदम् ।।
For Private and Personal Use Only