________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4017
THE SANSKRIT MANUSCRIPTS. ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।
अवश्यं धारयेत्पुण्यमूर्ध्वपुण्ड्रं तु शोभनम् ॥ वृद्धवसिष्ठ : -
ऊर्ध्वपुण्ड्रं मृदा धार्य यतीनां च विशेषतः । भस्मचन्दनगन्धादीन् वर्जयेद्यावदायुषम् ।।
End:
ऊर्ध्वपुण्ड्रस्य मध्ये तु अन्यद्रव्यं न धारयेत् ।
हरिद्रां धारयेच्चूर्ण (सर्व)पापैः प्रमुच्यते ॥ विष्णुधर्मोत्तरे
अभिषिक्तं तथा चूर्ण कुर्यात्.
No. 5212. ऊर्ध्वपुण्ड्रविधिः.
ÜRDHVAPUNDRAVIDHIH. Pages, 3. Lines, 7 on a page.
Begins on fol. 4a of the MS. described under No. 2433. Complete.
A tract dealing with the mode of putting on the Urdhvapundra, the Mantras to be uttered in connection therewith, oto. Beginning:
(ललाटे)सततं देव्या श्रिया सह विराजितम् । चतुश्चक्रं नमस्यामि केशवं कनकप्रभम् ।। अमृतोद्भवया देव्या समाश्लिष्टमथोदरे । नारायणं घनश्यामं चतुश्शङ्ख नमाम्यहम् ।।
For Private and Personal Use Only