SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3658 A DESORIPTIVE CATALOGUE OF Beginning: शेषाशेषाय निर्दोषगुणभूषाय शेषिणे। निर्मलानन्दनिर्माणधर्मिणे ब्रह्मणे नमः ।। इह केचिद्देवमनुष्याणां मुक्तानां परस्परमानन्दे तारतम्यमाचक्षते । तद्धि विधानतारतम्यायत्तं दुरपह्नवम् । मुक्तिसाधनं हि ज्ञानम् । तत्तारतम्यं लोकत एवावगतम् । देवानामृषीणां च बहुतरतपश्चर्याप्रतिपादनपुराणावगतं च प्रयत्नाधिक्यं च फलाधिक्यगमकम् । अन्यथा प्रयत्नानर्थक्यप्रसङ्गात् . . . . . . . . . . . . अतो निर्दोषत्वमात्रेण तत्साम्यमुपपन्नमिति न तेनानन्दसाम्यसिद्धिरिति । अत्र ब्रूमः- अस्तु साधनतारतम्यम् ; न तत्स्वाभाविकम् ; अपि तु कर्मकृतमिति । End: चतुर्वेदशिखावचनं तु मुक्तपरतन्त्रतद्वाचकपदाभावाच्छतानन्दपदं बद्ध एव चतुर्मुखे प्रसिद्धेश्व तत्परमेव । पौराणिकवचनानि तूक्तिविरोधात्परमसाम्यश्रुतिविरोधाच्च सालोक्यादिमुक्तिपराणि वा जीवन्मुक्तपराण्युपासनकालीनानुभवपराणि वा नेयानीत्यन्यत्र विस्तरः ॥ Colophon: इति श्रीशठमर्षणकुलतिलकश्रीनिसाचार्यविरचिते(तं) तारतम्यखण्डनं नाम प्रकरणं सम्पूर्णम् ॥ No. 4870. आनन्दतारतम्यखण्डनम्. ANANDATARATAMYAKHANDANAM. Pagos, 19. Lines, 12 on a page. Begins on fol. 15a of the MS. described under No. 4574, Complete. Same work as the above. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy