SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. No. 4871. ओङ्कारवादार्थः. ŌNKĀRAVĀDĀRTHAH. Substance, palm-leaf. Size, 18 x 14 inches. Pages, 75. Lines, 6 on at page. Character, Grantha. Condition, good. Appearance, old. Begins on fol. 13a. The other work herein is Brahmalaksana nirūpana 1a. A Visistadvaita-Vedanta work in which the syllable Öm is shown not to form a part of the first aphorism in the Brahmasūtras. मदन कदनवेल्लल्लवीजाललोल कुचतटघटितोद्यत्कुङ्कुमालङ्कताङ्गः । निगमनिकरचूडाक्रीडलीलानुकूलः Acharya Shri Kailassagarsuri Gyanmandir Complete. By Srinivasa, son of Śrīnivāsācārya and Lakṣmāṁbā and disciple of Kaundinya-Śrīnivāsadīkṣita Beginning : कलयतु शुभगामी कोऽपि कामी सुदं नः || यद्यपि चेदं प्रकरणमुपयुक्तं चन्द्रिकानिराकरणे । तदपि प्रथमे सूत्रे प्रणववदाप्नोति किं न पार्थक्यम् || ➖➖➖➖➖➖➖ 3659 इह कतिचिदतिसाहसिनः प्रथममथातो ब्रह्मजिज्ञासेति ब्रह्ममीमांसोपक्रमसूत्रे सकलैः पठ्यमानमोङ्कारं तदवयवमभिदधति; तदेतत्प्रमाणपथानुवर्तिनो नानुमन्यन्ते । तथा हि तस्य तदवयवत्वे न तावत्प्रत्यक्षम् ; 'असम्भवात् शब्दस्वरूपमात्रग्राहिण (ः) श्रोत्रस्य साधुत्वासाधुत्वयोरिवावयवत्वानवयवत्वयोरुदासीनत्वात् । End: For Private and Personal Use Only " तस्मादप्रामाणिकामेदं ध्वान्तमतानुवर्तिनामवयवत्वकथनमिति सर्व समञ्जसम् ॥
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy