SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAX SANSKRIT MANUSCRIPTS. 3657 श्रीमद्वेकटवीरार्यकृता स्वकृतिपश्चिका। सञ्चिका देशिकाख्येन सन्तोषार्थ विमृश्यते ॥ तत्र तावन्मङ्गलश्लोके अण्णयार्यमिति ख्यातमित्यत्रेतिशब्दपूर्वपदात् द्वितीयाप्रयोगो न साधीयान् ; तत्र प्रातिपदिकार्थस्यतिशब्दार्थेऽन्वयेन तत्कर्मकत्वस्य समभिव्याहृतक्रियानन्वयात्कारकाधिकारीयेण कर्मणि द्वितीयेति सूत्रेण द्वितीयाया अप्रवृत्तेः । तत्र हि सन्तमेनं ततो विदुरिति श्रुतिगततच्छब्देन तदनन्तरपूर्ववाक्यप्रतिपन्नब्रह्मास्तित्वज्ञानमनूद्य तत इति तदुत्तरतसिना तत्साध्यतया- . वगता सत्ता तादृशश्रुतिगतसच्छब्देन प्रतिपाद्यते । End: तथा च तच्छब्दस्य कल्याणगुणविशिष्टब्रह्मास्तित्वज्ञानरूपास्तिक्यवत्परतया तदनन्तरपूर्वगीतबुद्धियोगयुक्तपुरुषपरतयेत्यप्यलग्ममिति प्रतिभाति । तदेवं श्रुत्युक्तसताया ब्रह्मास्तित्वज्ञानरूपताया उपपादिततया परमतनिरसनं मुक्तिरूपताया विस्तरेण निरस्ततया स्वम स्थापनं च श्रीमद्भिरतिदुष्करमित्यास्तां विस्तरः ॥ No. 4869. आनन्दतारतम्यखण्डनम्. ĀNANDATARATAMYAKHANDANAM. Substance, palm-leaf. Size, 134 x 14 inches. Pages, 11. Lines, 8 on a page. Character, Grantha. Condition, slightly injured. Appearance, new. Begins on fol. 1a. The other work herein is Sasthidarpana 66. Complete. An unfavourable criticism of the doctrine held by the followers of Anandatirtha that heavenly bliss is of various kinds and degrees. By Śrīnivāsīcārya of Sathamarşaņa-gotra. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy