SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3644 A DESCRIPTIVB CATALOGUE OF No. 4854. अधिकरणसारावलिः. ADHIKARANASĀRĀVALIŅ. Substance, paper. Size, 133 x 83 inclhos. Pages, 172. Lines, 18 on a page. Character, Grantha. Condition, good. Appearance, new. Complete. This summarises the teachings of the Vēdänta-sūtras by condensing the substance of each of the Adhikaraņas, as found in the Sri-bhasya of Rāmānuja, in one or more stanzas : by Venkatanātha otherwise known as Vēdāntācārya. Beginning: स्वस्ति श्रीरङ्गभर्तुः किमपि दधदहं शासनं तत्प्रसक्त्यै सत्यैकालम्बि भाष्यं यतिपतिकथितं शश्वदग्धा(ध्या)प्य युक्तान् । विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां वेदान्ताचार्यसंज्ञामवहितबहुवित्सार्थमन्वर्थयामि ॥ . वृत्तिग्रन्थे तु जैमिन्युपरति(चि)ततया षोडशाध्याय्युपात्ता सङ्कर्षः काशकत्नप्रभव इति कथं तत्त्वरत्नाकरोक्तिः । अत्र ब्रूमस्तदुक्तौ न वयमिह मुधा बाधितुं किञ्चिदर्हा निर्वाहस्त्वपि वचना(स्तूपचारात्क्वचि)दिह घटते ह्येकतात्पर्ययोगः ॥ सौत्री सङ्ख्या शुभाशीरधिकृतिगणना चिन्मयी ब्रह्मकाण्डे तादर्थे ऽनन्तरत्वेऽप्यधिकरणभिदानल्पसारे(रैः) प्रकल्प्य(।)। अक्षोण्या(D)शाहिकाला(ष्ठा)द्विरदमुनिवसूयेंद्रितत्त्वादिदीशा(तिशक्क). ध्य(य)क्षरक्षः प्रयादै (जै)रिह भवति रसैः पादनीतिप्रबन्धः ।। अथातो ब्रह्मजिज्ञासा । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy