SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTs. कार्ये व्युत्पत्तिराद्या नियतमिति गिरस्तत्परा एव सर्वा नान्या वेदे ऽपि नीतिस्तत उपनिषदामूषरप्रायतैव । नातस्तद्वेद्यमीमांसनमुचितमिति प्रत्यवस्थीयमाने सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् ब्रह्म जिज्ञास्यमाह || 3645 पाराशर्यः प्रभातादुपनिषदमृतोदन्वतस्सारभूतं निर्मथ्यादत्त सूत्रैरवितथनिगमाचार्यनामा मुनीन्द्रः । यत्तन्निष्कृष्टमित्थं यतिपतिहृदयारूढ मारूढतार्क्ष्यः तद्वक्ता वाजिवक्त्रः स(ह) मम गुरुभिर्वादिहंसाम्बुवाहैः || Colophon : इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां चतुर्थाध्यायस्य चतुर्थः पादः ॥ भाष्यकृतो भाष्यगताधिकरणसारावलिर्मया लिखिता । निगमशिखरार्यकृ(रचि) ता निखिल (1) श्रुत्यन्त लक्ष्मणाख्येन || पठितव्या भागवतैः परितस्सन्तुष्टमानसैस्सुभृशम् । नी (ने) तव्या न च कुत्राप्याश्रितवर्षैरपि प्रियैः कल्यैः ।। आहत्य ग्रन्थसङ्ख्या पश्चशतोत्तरसहस्रम् ॥ (१,५००)॥ For Private and Personal Use Only No. 4855. अधिकरणसारावलिः. ADHIKARAN ASĀRĀVALIḤ. Substance, palm-leaf. Size, 15 x 14 inches. Pages, 260. Lines, 5 on a page. Character, Grantha. Condition, slightly injured. Appoarance, now. Complete. Same work as the above. 325
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy