SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3643 च विवेक्तुमीशो मानं प्रदीपमिव कारुणिको ददान्ती(ती)त्युक्तरीत्या वेदाख्यं प्रमाणं प्रदायावतारादिमुखेन तद्विषयज्ञानं चोदपादयत् । तच्च जानं नारायणात्समुत्पन्नं ज्ञानं कृतयुगे स्थितमिति कृतयुगे तेनैवाकारेणावर्तिष्ट । . . . . . . . . . . . . . ___ एवं चाथातो धर्मजिज्ञासेत्यारभ्यानावृत्तिश्शब्दादनावृत्तिश्शब्ददित्येवमन्तं भागद्वयात्मकवेदाख्यैकप्रबन्धव्याख्यानतया एकशास्त्रम् । उक्तं च बोधायनेन संहितमेतच्छारीरक जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धि• रिति । तत्र जैमिनीयेन पशुपुत्रवृष्ट्यन्नस्वर्गाद्यैहिकामुष्मिकफलसाधनधर्मो निरूप्यते । तत्र प्रथमेऽध्याये विध्यर्थवादमन्त्रनामधेयात्मकस्य प्रवृत्ति. निवर्तनप्राशस्त्यतज्ज्ञापनानुष्ठेयार्थप्रकाशनधात्वर्थावच्छे(द)मुखेन धर्मे प्रामाण्यं निरूपितम् । ततश्शारीरकेणाध्यायचतुष्टयेनोत्तरभागप्रतिपाद्यं ब्रह्म निरूप्यते । (तत्र प्रथम)द्विकेन चेतनाचेतनविलक्षणं निखिलजगदेककारणं ब्रह्मस्वरूपं निरूप्यते । End: ____ अनावृत्तिश्शब्दादनावृत्तिश्शब्दादित्यधिकरणे भगवत्स्वातन्त्रयान्मुक्तस्य पुनरावृत्तिरसम्भवतीत्याशङ्कय इमं मानवमावर्त नावर्तन्त इति अनावृत्तिश्रवणात् आश्रितस्यामुग्धस्य भगवतस्तन्निवर्तनसङ्कल्पासम्भवाच्च न मुक्तस्य पुनरावृत्तिरित्युपसंहृतम् ॥ Colophon : वाधूलकुलतिलकश्रीमत्समरपुङ्गवाचार्यसंप्राप्तशोभितकु(श्री)भाष्यहृदयेन मङ्गाचार्यश्रीनिवाससूरिणा विरचितायामधिकरणसारार्थदीपिकायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy