SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8642 A DESCRIPTIVE CATALOGUE OF प्रतिपाद्यते । तत्र समन्वयाध्याये वेदान्तवाक्यजाते ब्रह्मैव जगत्कारणतया प्रतिपादयतीति स्थाप्यते । End: ___ यद्येवं मुण्डके श्रुतं चन्द्रसूर्याद्यभिभावकाप्राकृततेजोरूपः जगत्कारणं वस्त्विह निरतिशयदीप्तियुक्तज्योतिश्शब्दार्थ इति पूर्वपक्षिणा गृह्यते; कथं तर्हि आदित्यादिकमेव ज्योतिरिति इह पूर्वपक्षः क्रियते? नह्यादित्यादिकमेवादित्याद्यभिभावकमिति वक्तुं शक्यते; अत्रोच्यते न तत्र सूर्यो भातीति मन्त्रेण सूर्याद्यति(भिभावकत्वं नोच्यते; किन्तु सूर्याद्यभास्यत्वम् । ___ न तत् भासयते सूर्यो न शशांको न पावक इति गीतावचनात् । सूर्याधभास्यत्वं च सूर्यादेरपि सम्भवतीति पूर्वपक्ष्याशयः । अत्र विषयवाक्यस्थज्योतिश्शब्दः प्रसिद्धम्. No. 4853. अधिकरणसारार्थदीपिका. ADHIKARANASĀRĂRTH ADIPIKĀ. Substance, paper. Size, 87 x 5 inches. Pages, 66. Lines, 12 on apage. Character, Devanagari. Condition, good. Appear ance, old. . Complete. A summary of the contents of the various Adhikaranas or topical subdivisions of the Purva and the Uttara Mimán sās. The oneness of the Mīmāṁsā as a Sāstra is clearly pointed out here. By Mangācārya Srinivāsasūri, a disciple of Samarapungavācarya of Vadhula-gotra Beginning: श्रियः पतिः परमकारुणिको भगवान् सर्वेषां पुरुषाणामुपादित्सितजिहासितेष्टानिष्टतत्त्वसाधनानां त्याज्योपादेयविभागार्थ हतु मनस्सदसती For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy