SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3639 तस्माज्जीवेश्वरयोरैक्यमनुपपन्नमेवेति पारमार्थिकभेदखीकारावश्यम्भावादद्वैतभङ्गः । End: वेदान्तानां मिथ्यात्वाञ्च तत्प्रतिपाद्यब्रह्मणस्सत्यत्वं दुर्घटम्---इति विजयोक्तरीत्या मानान्तरसंवादाभावविशिष्टदोषमूलकत्वज्ञानजन्यत्वनिश्चये सत्यप्रमात्वनिश्चयावश्यम्भावात् । व्याप्यसन्देहस्य व्यापकसन्देहजनकता च व्यापकनिश्चयसामग्रीशून्यदशायामेव; अन्यथा व्याप्यसन्देहदशायामपि व्यापकनिश्चयापत्तेः . No. 4850. अद्वैतविद्याविजयः. ADVAITAVIDYAVIJAYAĦ. Substance, paper. Size, 13} x 8 inches. Pages, 128. Lines, 20 a page. Character, 'Lelugn. Condition, good. Appearance, new. Incomplete. A treatise which supports Visistãdvaita Vēdanta and criticises unfavourably the views of the Dvaita and Advaita schools of Vedanta. By Rāmānujadāsa otherwise known as Mahắcárya. Beginning: द्वैतोपनिषदा साध श्रुतयोऽद्वैतगोचराः । घटक अतिसंयुक्तारसद्विद्यामनुरुन्धते ॥ द्वैत श्रुतिभिश्चिदचिदीश्वरभेदप्रतिपादनेन विशेषणविशेष्यभेदः प्रतिपाद्यते । घटक श्रुतिभिर्विशेषणविशेष्यवैशिष्ट्यमद्वैतश्रुतिभिश्च तादात्म्यमिदं सर्वमिति कृत्स्नस्यापि भगवदात्मकत्वप्रतिपादनेन सिद्धं विशिष्टाद्वैतं प्रतिपाद्यते । तथाहि a . For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy