SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8640 A DESCRIPTIVE CATALOGUE OF द्वैतश्रुतयस्तावत्प्रश्नोपनिषदि पञ्चमे खण्डे --यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत । स तेजसि सूर्य सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते । एवं ह वै पाप्मना विनिमुक्तस्सामभिरुन्नीयते ब्रह्मलोकम् । स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षत इति जीव एवोचितः परस्तस्मात्परः पुरुषः स सामभिरुन्नीयत इति च मोक्षभेदः प्रतिपाद्यते । See under the next number for the end. No. 4851. अद्वैतविद्याविजयः. ADVAITAVIDYĀVIJAYAH Pages, 130. Lines, 6 on a page. Begins on fol. lc of the MS. described under No. 4848. Same work as the above. Contains the following three Bhangas. (१) प्रपञ्चमिथ्यात्वभङ्गः. (२) जीवेश्वरैक्यभङ्गः. (३) अखण्डार्थत्वभङ्गः. See under the previous number for the beginning. End: . अत एवोत्तरतापनीये नहीदं सर्व निरात्मकमिति सर्वात्मकत्वमुक्त्वा आत्मैवेदःसर्वमिति सामानाधिकण्येन निर्देशः । शरीरवाचिशब्दानां शरीरिपर्यन्तत्वं च दृश्यते ; तथा च धर्मवाचिनां धर्मिपर्यन्तत्वमपि । प्रपञ्चस्य ब्रह्मशरीरत्वं तदपृथक् For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy