SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3638 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF No. 4849. अद्वैतखण्डनम्. ADVAITAKHANDANA M. Substance, palm-leaf. Size, 16 x 11 inches. Pages, 77. Lines, 7 on apage. Character, Telugu. Condition, injured. Appear ance, old. Begins on fol. 1a. The other works herein are Samäsavā därtha 39a, Sakxnnamaskarasamarthana 47. Wants beginning and end. An unfavourable criticism of some of the leading principles of Advaita Vedanta. न जात: ? Beginning: विवादे अनादौ संसारे यस्य कस्यचिदेकस्य मुक्तौ सर्वमुक्तिप्रसङ्गः । इदानीं संसारोपलम्भ अत्र वदन्ति परे - किन्तु न साम्प्रदायिकत्वमुत्पत्तिविरोधि । अपूर्वजातीयानुत्पत्तिप्रसङ्गात् ; प्रमाणसिद्धत्वे संसारोपलम्भ एव; अतः पूर्वं तत्त्वज्ञानानुदयप्रमाणमिति एतद्दषणम् । तत्र विधिरूपाणि विशेषणानि चिन्तितानि, इह तु प्रतिषेधरूपाणि इति विशेषः । प्रपञ्चार्थश्चायं चिन्ताभेद इति विधिरूपविशेषणत्वेनानन्दादीनां प्रतिपादनात्तद्विरोधापत्तिः । यदि चान (न्दादि ) धर्मान्वयेऽपि सद्विद्यादौ निर्गुणब्रह्मविद्यात्वमित्यभिमानः ; तर्हि कुतो वा संयद्वामत्वादिगुणान्वयशात्यन्तरिक्षविद्यादिषु न निर्गुणब्रह्मविद्यात्वाभिमानस्तव नीश्वरस्सर्वगतो न भवति ; अवच्छिन्नाभिन्नत्वात्सर्वगतत्वोक्तौ घटस्यापि सर्वगतत्वं वक्तुं सुकरमिति ईश्वरस्य घटतुल्ययोगक्षेमत्वापत्तिः । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy