SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3637 3. VISISTADVAITA-V KIDANTA. No. 4848. अद्वैतकालानलः. ADVAITAKALANALAH. Substance, palm-leat. Size, 205 x 13 inchez. Pares, 142. Lines, 6 on a page. Character, Telugu. Condition, slightly injured. Appearance, old. Begins on fol. Gha. The other work herein is Advaitavidyāvijaya la. Incumplete. a criticism of the view of the Advaita-school of Vedānta that the Brahman referred to in the Vēdānta is none other than the Attributeless Pure Being. Beginning: निर्विशेषब्रह्माण वेदान्तानां समन्वयो न सम्भवति ; निर्धारितैकप्रकारकनिश्चयं प्रत्येव धर्मिज्ञानाधीनविचारस्य जनकत्वात् , विचारसध्री. चीनवेदान्तवाक्यजन्यज्ञानस्य निष्प्रकारकत्वानुपपत्तेः ! ब्रह्मजिज्ञासासूत्रे अस्ति तावत् ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितं ब्रह्मा; ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यत्वशुद्धत्वादयो ह्यर्थ इति सर्वज्ञत्वादिधर्मविशिष्टब्रह्मणो जिज्ञास्यत्वबोधकभाष्यानुपपत्तेश्च, निष्प्रकारकज्ञानीयविषयताया अपि विशेषरूपतया तस्य निर्विशेषब्रह्मणि निर्विशेषत्वभञ्जकत्वापत्तेः । End: हेयगुणप्रसक्तिश्च आत्मत्वादिसाधारणधर्मात् । न च सार्वइयादीनामप्रसक्तत्वात्तत्प्रसक्तयथै सगुणवाक्यमिति वाच्यम् ; तर्हि अग्नीषोमीयपश्चालम्भनस्याप्रसक्तत्वात् ; प्रसक्तयर्थ तद्वाक्यमिति तुल्यमिति कारणत्वेन सार्वश्यादिप्रसक्तिरिति स्वोक्तिविरोधः । यदि सार्वयादिकमप्रसक्तम् ; तर्हि प्रक्षालनाडीति न्यायेन अप्रसञ्जनमेव वरम् । तस्मान्न निषेधवाक्यैकवाक्यत्वसम्भव इति महाचार्याः प्राहुः. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy