SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3684 A DESCRIPTIVE CATALOGUE OF तत्त्वरत्नप्रकाशोऽयं स्वप्रकाशाय विष्णवे । समर्पितो मया तेन प्रीयतां कमलापतिः ॥ नमः श्रीसुखतीर्थार्यहृदयाम्भोजवासिने । रमाप्रणयिने मोक्षदायिने शेषशायिने । Colophon: इति श्रीमद्विट्ठलाचार्यवर्थतनुजेन आनन्दतीर्थनामकेन विरचितायां सत्तत्त्वरत्नमालिकायां फलप्रकरणं सम्पूर्णम् ॥ No. 4846. सङ्ग्रहरामायणटिप्पणी-भावरत्नप्रदीप्तिः. SANGRAHARĀMĀYANAȚIPPANI : BHAVARATNA PRADIPTIH. Pages, 63. Lines, 11 on a page. Begins on fol. 119a of the MS. described under No. 4832. Incompleto. A brief commentary on the Sangraharāmāyaṇa of Nārāyaṇa · Pandita. Beginning: शक्तोऽपि यद्यपि जनः शुभसङ्कमेण हस्ताश्रयेण रहितोऽपि बुधः प्रयान्तु(तु) । तीप्यहं दृष्ट(ढ)मतं सकलैकशक्तं गन्तुं करोमि कमनीयकरावलम्बम् ॥ विघ्नविधातादिसाधनतयाविगीतशिष्टाचारपरम्पराद्यवगतं नारायण - वन्दनं नारायणभट्टारकः श्रीमतो भगवतः पूज्यपादस्य परमशिष्यभूतः स्वामिनो नारायणस्य प्रापितः स्वाभिमतसिद्धये सकलसज्जनमनस्सन्तोषकरमवश्यकरणीयं ग्रन्थादौ निबध्नाति-वन्द इति । अहं ब्रह्म वन्द इत्यन्वयः ; वदि अभिवादनस्तुत्योरिति धातोरित्यप्य(यम)ों ग्राह्यः । ब्रह्मणि जीवास्सर्वेऽपि For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy