SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3635 इत्यादिश्रुतेः ब्रह्मशब्दस्य जीवेऽपि श्रवणात् तद्वन्दनशङ्कां निवारयितुमाहनारायणाख्यमिति । End: अजस्रम् अखण्डिततया उन्नम्यमनोज्ञनासम् उन्नतमनोहरनासिकायुक्तं कनकपोलदीप्य(मान)गण्डमण्डलं नवकुन्ददन्तं कुन्दकुटमलसमानदन्तपात. युक्तं रम्यभूमुखं मनोहरभ्रूयुक्तमुखं स्निग्धस्मितं रमणीयमन्दहाससहितम् आततान चकार विस्मितमकरोत् ।। No. 4847. सर्वमूलाद्यन्तश्लोकसङ्ग्रहः. SARVAMŪLÁDYANTAŚLÓKASANGRAHAH. Substanco, palm-leaf. Size, 9 x 14 inches. Pages, 9. Lines, 9 on a page. Character, Nandināgars. Condition, good, Appearance, old. Begins on fol. 63a. The other work herein is Rgbhäs ya la. Complete. Contains the beginning and ond of the various original treatisos produced by Anandatirtha. Beginning : जयत्यब्जभवेशन्द्रवन्दितः कमलापतिः । अनन्तविभवानन्दशक्तिज्ञानादिषडणः ॥ नृसिंहमखिलाज्ञानतिमिराशिशिरद्युतिम् । . सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा ।। आनन्दतीर्थमुनिना ब्रह्मतानुसारतः । कथालक्षणमित्युक्तं प्रीत्यर्थ शार्ङ्गधन्वनः ।। ईश नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये । पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy