SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8632 A DESCRIPTIVE CATALOGUE OF श्रीमन्नृसिंहार्यमुखेन्दुबिम्बात्स्रवत्सुतत्त्वामृतपानतृप्तम् । नारायणार्यावनिदेवमीडे सज्ज्ञानसिद्ध्यै परमं गुरुं मे ॥ अन्तस्तमोहरमनन्तसमाश्रयं श्रीमध्वार्यशास्त्ररतसज्जनकञ्जबन्धुम् । व्याख्याप्रभाप्रकटितामलतत्त्वसङ्घ श्रीविठ्ठलार्यतरणं शरणं प्रपद्ये ॥ ये ये सुपर्णमतिशास्त्रमहापयोब्धि(धि)सुव्यक्तविष्णुमाहिमामृतभागतृप्ताः । तेषां महासुमनसां पदपांसुपूरैः पूतो भवामि सततं खभिषिक्तदेहः ॥ श्रीविठ्ठलार्यतनुजेन यथावबोधमानन्दतीर्थवरनामयुजा कृतायाम् । सत्तत्त्वरत्ननिकरोत्त(क)रमालिकायां श्रीमत्फलप्रकरणं परिपूर्णमञ्जः ।। श्रीमध्वशास्त्रसुमहाब्धिगतत्त्वरत्नेषल्पैस्सुमन्दमतिना रचितापि माला । सन्धार्यतां वहृदये कमलाप्रियेण नारायणेन स(त)तं करुणार्णवेन ॥ स्थित्वा मत्संस्थदेवेषु य इमां मालिकां व्यधात् । समर्प्य खकृतां तस्मिन् प्रीयतां स्वयमेव सः ।। Colophon: इति श्रीमद्विट्ठलाचार्यवर्यतनूजेनानन्दतीर्थवरनामकेन विरचिता सत्तत्त्वरत्नमाला समाप्ता ॥ No. 4845. सत्तत्त्वरत्नमालाटीका. SATTATTVARATNAMĀLĀTIKĀ. Pages, 413. Lines, 9 on a page. Begins on fol. 28b of the MS. described under No. 4844. Complete. A commentary on the Sattattvaratnamálå of AnandatirthaTara. Beginning: ग्रन्थादौ शास्त्राध्यायचतुष्टयोक्तगुणत्वेन भगवन्तं स्तुवन्नमति -- नारायणमिति । आत्मतन्त्रमिति गुणपूर्णत्वाद्युपपादनार्थम् । यथोक्तम् । खतन्त्रत्वात् सुखसज्ज्ञानशक्तिगुणैः पूर्णः सर्वदैवाखिलैश्चैवेत्यादिहठवादे For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy