SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3024 A DESORIPTIVE CATALOGUR OF End: तत्र वैदिकाश्शब्दाश्चतुर्विधा अन्यत्रैवप्रसिद्धा अन्यत्रप्रसिद्धा उ. भयत्रप्रसिद्धास्तत्रप्रसिद्धाश्चेति . . . . . . . . . . समन्वयं प्रति बाधकन्तु उभयत्रप्रसिद्धाः एषां ब्रह्मण्यप्रसिद्धिरन्यत्र. No. 4835. मायावादखण्डनम्. MĀYĀVĀDAKHANDANAM. Pages, 2. Lines, 8 on'a page. Begins on fol. 107 of the Ms. described under No. 4781. Complete. A work by Anandatirtha which criticises unfavourably the view of the Advaitins that Māyā is the cause of the phenomenal universe. Beginning: . नरसिंहोऽखिलज्ञानमतध्वान्तदिवाकरः । जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः ।। विमतमनारम्भणीयम् अन्यथाप्रतिपादकत्वात् यदित्थं तत्तथा यथा सम्प्रतिपन्नम् । न हि ब्रह्मात्मैक्यस्य याथार्थ्यम् ; तत्पथे अद्वैतहानेः स्वरूपातिरेके ; अनतिरेके स्वप्रकाशत्वात् आत्मनस्सिद्धसाधनता । End: महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ।। भूम्नः क्रतुवज्यायस्त्वम् । तथाच दर्शयति---इति विष्णोस्सर्वोत्त. मत्वेन सर्वदशास्त्रार्थत्वेन भगवता श्रुत्या च अभिहितम् । इति सर्वस्व (ज्ञ)मुनिना मायावादतमोऽखिलम् । निरस्तं तत्त्ववादेन सतां संशयनुत्तये ।। नास्ति नारायणसमं न भूतं न भविष्यति। एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy