SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं मायावादखण्डनं समा सम् ॥ No. 4836. मायावादखण्डनव्याख्या. MAYAVADAKHANDANAVYAKHYA. 3625 Pages, 16. Lines, 7 on a page.. Begins on fol. 566 of the MS. described under No. 4782. Incomplete. A commentary on the Mayavadakhaṇḍana of Anandatīrtha; by Jayatirtha. Beginning: नरसिंहमसचोरुप्रत्यूहतिमिरापहम् । प्रणिपत्य व्याकरिष्ये मायावादस्य खण्डनम् ॥ इह हि विविधसांसारिकदुःखदर्शनेन विरक्तस्य शमदमादिमतो मुमुक्षोरधिकारिणः तन्निवृत्तये परमानन्दावाप्तये च सकलजीवजडात्मकत्वात् प्रपञ्चात् परमार्थत ये (ए) वात्यन्तभिन्नं निखिलगुणोदारं निरस्तसमस्तदोषं परब्रह्म प्रतिपादयितुं सकलश्रुतिस्मृतितदुपकरणभूतब्रझमीमांसायाश्व प्रवृत्तिरिति तत्त्वम् । End: नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥ इति विष्णोः पुरुषोत्तमत्वमेव सर्वशास्त्रार्थत्वेन भगवता श्रुत्या चाभिहितम् । एवं प्रकरणार्थमुपपाद्य तस्य प्रयोजनमाह । इति सर्वज्ञमुनिना मायावादतमोऽखिलम् । निरस्तं तत्त्ववादेन सतां संशयनुत्तये ॥ अन्यथा हि विप्रतिपत्तेः संशयो भवति । प्रकरणार्थमुपसंहरन् तदनुगुणं भगवद्वाक्यं पठति- For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy