SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir 3623 स्तम्भाज्जम्भारिशैलादिव दिवसकर: प्रोज्झितांहो (हा) [ता] स्त्रिलोकीग्रासव्यासक्तनक्तञ्चरवरतिमिरारिष्टमुष्टिन्धयश्रीः । शुक्राद्यादित्यचक्रप्रभयह (नख ) रकरः कॢप्तपद्मानुषङ्गः सिंहः प्रह्लादमोदी स दहतु दुरितं रंहसा प्रहसाध्यः ॥ उयौ सकर्णतां याति यद्गुणाकर्णने रतः । अर्णवं गुणरत्नानां पूर्णबोधं तमाश्रये ॥ यस्य वाक्कामधेनुर्नः कामितार्थान् प्रयच्छति । सेवेयं (य) जययोगीन्द्रं कामबाणच्छिदं सदा || श्रीमध्यास्यतीन्द्राय वैष्णवेन्दीवराय ते । मध्वदुर्वादिमातङ्गमृगेन्द्राय नमो नमः || यो व्यासमुनिदावाग्निः सच्छास्त्रमरुता सह । ददाह कुमतारण्यं प्रकाशाय तमाश्रये ॥ श्री सुरेन्द्रगुरोः पादपद्मरागस्य पीडनात् । रक्ते नखदलोपेते न्दौ (से) वे शिष्यार्थिशोभिते | मध्वशास्त्रमहितामरद्रुमादुद्धरत्यखिलतन्त्रवित्सताम् । बुद्धयेऽद्य नवमञ्जरीमिमां विद्यदिन्द्रविजयीन्द्रसंयमी ॥ दूष्य एव परोक्तांशो मितैरशब्दैरनूद्यते । दूषणञ्चोच्यते तत्र विदाङ्कुर्वन्तु सूरयः ॥ अथातो ब्रह्मजिज्ञासा । अत्र तद्विजिज्ञासस्वेत्याद्येतत्सूत्र मूलभूतमननविधिवाक्यानुसारायावैयर्थ्याय च कर्तव्येति पदमध्याहार्यम् । For Private and Personal Use Only अन्ये तु भामतीरीत्या तावद्वेदान्तविचार आरब्धव्यो न वेति संशयः । पूर्वपक्षस्तु—न तावद्विचारस्य ब्रह्म विषयः ; प्रत्यगात्मन एव ब्रह्मत्वात् तस्य च अहमिति प्रकाशमानत्वेनासंदिग्धत्वात् । नाप्यविद्यानिवृत्तिः प्रयोजनम् ;
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy