SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3622 एतेषु दुर्योधनादिषु अभिधास्यति वदिष्यति तव ते एष सुतः दुर्योधनः । तां मैत्रेयेणोक्तां वाचं करोति चेत् तदा अस्य [भ] दुर्योधनस्य भद्रं शुभं स्यात् । End : A DESCRIPTIVE CATALOGUE OF · Acharya Shri Kailassagarsuri Gyanmandir सेति । वासुदेवा वासुदेवेन श्रीकृष्णेन सह वर्तमाना अखिलेस्समस्तैर्यादवैश्च पाञ्चालमात्स्यैश्च पाञ्चाला द्रुपदाद्याश्च मात्स्या विराटाद्याश्व तथा तैर्युता युक्ताः सभार्या भार्याभिस्सह वर्तन्त इति तथा ते पाण्डवाः कृष्णसंशिक्षितार्थास्सन्तः कृष्णेन सम्यक् प्रीतिपूर्वकं शिक्षिता अर्था धर्मादयो येषां ते तथा राज्यधनादिप्रयोजनानि वा उपप्लाव्ये उपप्लाव्यपुरे कतिचित् कतिपयानि दिनानि कातेपयदिवसेषु वासं चक्रुः । इत्यशेषमतिमङ्गळम् || Colophon : इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमहाभारततात्पर्य - निर्णयस्य टीकायां श्रीकोटिरमणाचार्याणां शिष्येण जम्बुखण्डी लक्ष्मीनरसिंहेन संगृहीतायां त्रयोविंशाध्यायः ॥ उद्योगपर्वकथा आह— तत इति । ततः अज्ञातवासानन्तरं कृष्णस्य अनुमतेः सम्मत्या द्रुपदः राजा युद्धशान्तये कौरवपाण्डवविरोधशान्तये । धृतराष्ट्राय [कर्मणिषष्ठी] धृतराष्ट्रं प्रति स्वपुरोहितं स्वस्य पुरोहितं प्रेषयामास भीष्मद्रोणादिभिः भीष्मश्च. No. 4834. मध्वतन्त्रनवमञ्जरी. MADHVATANTRANAVAMANJARI. Substance, palm-leaf. Size, 14 x 13 inches. Pages, 73. Lines, Character, Nandināgarl. Condition, injured. 6 on a page. Appearance, old. Incomplete. A dissertation which supports Dvaita-Vedanta and criticises unfavourably the views of opponents. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy