SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSORIPTS. 3621 Colophon: इत्येकविंशोऽध्यायः ॥ तथापि सकलचेतनाचेतनचेष्टाप्रवर्तकत्वेन अन्तः प्रेरणेनैव निवर्त यितुं प्रवर्तयितुं समर्थोऽपीत्यर्थः । कचित् कस्मिंश्चित्कार्ये प्राप्ते सति सावधारणानि वाक्यानि भवन्तीति वचनात् । अकार्यञ्चेदपि वा] वा[चा]चैव विनिवाय(र)येत् कार्यञ्चेदपि वाचा विधत्त इत्यूचिवानित्यत्र इतिशशापेति पूर्वेण अन्वयः । त्वं राज्यदा न चेत् अस्तिभवत्योस्सर्वदान्वय इति वचनात्. No. 4833. भारततात्पर्यनिर्णयटीका. BHARATATĀTPARYANIRNAYATİK). Pages, 136. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 4832. Adhyāyas 1 to 23 complete, 24th incomplete. A brief commentary on the Bharata tatparya-nirnaya: by Jambukbandi Lakşnīnssimha, 2 disciple of Kõțiramaņācărya. This is different from the two commentaries described above. Beginning: __ अद्येदानीं . . नुबन्धः . . . . . . . . . . पञ्चधा भवति तथा मृत्युं गमिता गमि यति हि यस्मात् तस्मात् आशु निवारयेत्यवददिति संबन्धः । इति ईरिते उक्ते सति व्यासेनाते शेषः । तेन धृतराष्ट्रेण . . . . . . . . . . . . . . . . . . . . . . . हरिः व्यासः, प्राह अवदत् । किमिति । अहं तैः दुर्योधनादिदुष्टैस्सह न संवदे । द्वेषिणां नामोच्चारणात् दोषप्राप्तिरिति स्मरणात् । दोषहीनोऽपि तैरित्यूचे । दुष्टैरसह संवादो न कर्तव्य इति अहं न संवदे . . . . . . . सद्बुद्धिं न वदिष्ये इत्यूचे; न तु बोधने अशक्तत्वादिति भावः । मैत्रेय इति । किन्तु मैत्रेय(:)मैत्रयाख्यमुनिः इह भत्र आयास्यति आगमिष्यति । सोऽपि मैत्रेयोऽपि शिक्षाही वाचं वाक्यम् । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy