SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3620 A DDSORTPTIVB CATALOGUR or This commentary on the Bharata tatparyanirnaya is different from the one described above and is called Bhāvaprakāśikā. By Vadirajatīrtha. Beginning: प्रणम्य नृहरिं मध्वं गुरूंश्चान्यान्यथामाते । महाभारततात्पर्यानर्णयार्थः प्रकाश्यते ॥ वादी मध्वो यस्य राजा सोऽहं तस्य कृपाबलात् । वादिराजेन स्वशक्तया वीणे वरणयामि तत् ॥ अथ दशरथात्स्वमातृषु जन्मानन्तरम् । चातुर्यादिगुणानामपि दिने दिने वृद्धिसूचनाय चतुरा इति विशेषणम् । अभिनवशिशूनां तदैव बहिर्गमनाभावात् गेह इत्युक्तम् । रामस्य तु प्रादुर्भावमात्रम् ; न लक्ष्मणादेवत् साक्षात्कुमारत्व(मपीति)सूचनाय पुरुषोत्तमपदम् ; “यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः” इति गीतोक्तान्ययत्वे ईश्वरत्वादेरपि पुरुषोत्तमपदेन सूचितत्वादिति भावः । अत एव पुरुषोत्तम आद्यः पूर्वमेव विद्यमानो येषु ते पुरुषोत्तमास्ता(द्या) इति समासः । ___ अत एव तपोदग्धमिति प्रवदन्मुमोदेत्युक्तम् । निजाश्रितजनस्यैवेत्येवकारसम्बन्धः । सत्तत्त्वविबोधकारणम् अहमपि हरिः समोऽपि हरिः इति सत्तत्त्व (विबोध)कारणम् अन्यतमस्यैको जित एक(:) पराजित इति विमोहक(न)ञ्च कुर्वन् वि(चि क्रीड इति योजना ।।। Colophon: __ इति श्रीकविकुलतिलकश्रीवादिराजतीर्थविरचितायां श्रीमदानन्दतीर्थभगवत्पादविरचितश्रीमन्महाभारततात्पर्यनिर्णयटिप्पण्यां भावप्रकाशिकायां चतुर्थोऽध्यायः ॥ End: पञ्चपाण्डवानां रथैः धर्मराजस्य राजतया पृष्ठगामित्वेन पृष्ठे रथान्तरापेक्षा; अतो द्वावेव पार्श्वरथी येद्धनन्(योद्भणाम्) एकः पृष्ठे रथः हो द्वौ पार्श्वयोः एवं चतुर्दशोपरथा इति ज्ञेयम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy