SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 3619 Beginning: मेतत् । शन्तनुः । सतां सजनानां मनः पापमार्गे पापसाधनमार्गे प्रायो न गच्छेत् । आत्ममनश्च आत्मनः स्वस्य मनश्च सक्तं सत्यवत्यामिति शेषः । . आसक्तमिति जात्वा . . . . . . क्तिमात्रेण नैच्छकिन्नाम राजपुत्रीत्यपि ज्ञात्वा जग्राहेत्याह-ज्ञात्वापीति । इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमन्महाभारत(तात्पर्य)निर्णयटीकायां पदार्थविवृतौ द्वादशोऽध्यायः ॥ End: अथवानन्तशक्तिसुखजानप्रभवौदार्यवीर्य इत्येक(प)दम् । अनन्तानि अपरिच्छिन्नानि शक्तिसुखज्ञानप्रभवौदार्यवीर्याणि यस्य स तथा कृष्णोऽपि पार्थैः पाण्डवैयुधिष्ठिरादिभिः सह मुमुदे सन्तुतोष इति अशेषमतिमङ्गळम् ॥ Colophon : इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमहाभारततात्पर्यनिर्णयटीकायां सेट्टिकोटिरमणाचार्यशिष्येण जम्बुखण्डीलक्ष्मीनरसिंहेन संगृहीतायां विंशोऽध्यायः ॥ ग्रन्थसङ्ख्या ७०००. No. 4832. भारततात्पर्यनिर्णयटिप्पणी-भावप्रकाशिका. BHĀRATATĀTPARYANIRŅAYAȚIPPANÍ : ___BHAVAPRAKASIKA. Sabstance, palm-leaf. Size, 163 x 13 inches. Pages, 78. Lines, 8 on a page. Character, Nandināgarī. Condition, good. Appearance, old. Begins on fol. 691. The other works herein are Bhārata. tatparyanirnayatika la, Saigraharāmayanatippani 1191. Adhyayas 1 to 21 complete, 22nd incomplete. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy