SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3618 A DESORIPTI VB CATALOGUE OF (नारायणायेति) । नारायणाय नमो नम इति सम्बन्धः । ग्रन्थारम्भसमयेऽपि अपरोक्षीकृतभगवद्रूपत्वात्त इत्यपरोक्षण निर्देशः । व्य(भ)क्तय. तिशयद्योतनाय नमो नम इति द्विरुक्तिः । न अ(ब)निर्धारितखरूपस्य वन्दनं युक्तम् ; न च लक्षणेन विना स्वरूप(निर्धार)णमित्यतो नारायणस्य लक्षणान्याह-परिपूर्णेत्यादिना । End: प्रथमोत्पन्नत्वं नोत्कर्षहेतुः गुणाधिक्यज्ञापकं न भवति । (यथा)-- सनकादीनां रुद्रात्प्रथमोत्पन्नत्वमवान्तरसर्गेऽस्ति यतस्तस्मादुत्कर्षज्ञापकमिति द्रष्टव्यम् । नैवमादिसर्गे व्यत्यास इति भावः । ननु कथमेतत् जातव्यमित्याह-विशेषेति । विशेषवाक्यैरवगम्योऽवगन्तव्य इत्यर्थः । . . . . . . . . . . . अवान्तरसर्गे प्राथम्यमिति विशेषो ज्ञातव्य इति भावः ॥ Colophon: इति श्रीमन्महाभारततात्पर्यनिर्णयटिप्पणे वरदराजीये तृतीयोs. ध्यायः ।। श्रीमद्भारततात्पर्यनिर्णयो(ये)ऽध्याय एव हि । तृतीयो व्याकृतस्तावत्रीत्यै माधवमध्वयोः । No. 4831. भारततात्पर्यनिर्णयटिप्पणी-पदार्थविवृतिः. BHĀRATATĂTPABYANIRNAYATIPPANÍ : L'ADĀRTHAVIVĶTIH. Bubstance, palm-leaf. Size, 16 x 13 iuches. Pages, 385. Lines, 7 on a page. Character, Nandinägarī. Condition, injured. Appearance, old. Adhyayas 12 to 20. (12th wants beginning.) This commentary on the Bhāratatätparyanirnaya is by Jambukhandi Lakeminarasimha. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy