SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3614 A DESCRIPTIVB CATALOGUE O चान्यापेक्षोऽसौ खराट् । कुतः ? तेने ब्रह्म हृदा य आदिकवये । स हि विश्वा जातानि परि ता बभूव । नान्यः । हृदा स्नेहात् । यो ब्रह्माणमिति च । स्वात्मतयैव हि तस्य बुद्धिप्रकाशः । न च प्रसाद विना जातुं शक्यः मुह्यन्ति यं सूरयः । न चातृप्तः प्रवर्तते ॥ Colophon: इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे प्रथमोऽध्यायः ॥ End: " एवमेव ऋषीणाश्च कीर्ति योजयतामुना । कृतोपेक्षा महेन्द्रेण किमु विष्णुः परात्परः ॥ तस्माद्विप्णोरशक्यं न भूतभव्यभवत्खपि । न चानिष्टं गुणैरेष पूर्णो नारायणस्सदा ॥ इति वामने ॥ Colophon: इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्भागवततात्पर्यनिर्णये द्वादशस्कन्धे पञ्चमोऽध्यायः ॥ नित्यनिर्दोषरूपाय गुणपूर्णाय सर्वदा । नारायणाय हरये नमः प्रेष्ठतमाय मे ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्भागवततात्पर्यनिर्णये द्वादशस्कन्धस्सम्पूर्णः ॥ श्रीनृपशालिवाहनशके १७६३ दुर्मति आश्विजकृष्णैकादश्यां हरि. वासरे भारद्वाजगोत्रोत्पन्नलक्ष्मणार्यसूनुनारायणहिरिगुरुसेवा ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy