SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Substance, paper. a page. old. THE SANSKRIT MANUSCRIPTS. Colophon : इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यानन्यायविवरणे चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥ Beginning: No. 4823. भागवततात्पर्यनिर्णयः. Acharya Shri Kailassagarsuri Gyanmandir BHAGAVATATĀTPARYANIRNAYAH. Size, 94 x 5 inches. Pages, 264. Lines, 17 on Character, Devanagari. Condition, good. Appearance, 3613 Skandhas 1 to 12 complete. An attempt to explain and interpret the Śri-Bhagavata in accordance with the doctrines of Dvaita-Vedānta. By Anandatirtha. For Private and Personal Use Only सृष्टिस्थित्यप्ययेहानियतिदृशितमोबन्धमोक्षाश्च यस्मात् अस्य श्रीब्रह्मरुद्रप्रभृतिसुरनराधीशशक्तयात्मकस्य । विष्णोर्व्यस्तास्समस्तास्सकलगुणनिधिस्सर्वदोषव्यपेतः पूर्णानन्दोऽव्ययो यो गुरुरपि परमश्चिन्तये तं महान्तम् ॥ जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेषुभिज्ञस्वराट् तेने ब्रह्म हृदाय आदिकवये मुह्यन्ति यं सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्य (स्त) कुहकं सत्यं परं धीमहि ॥ अन्वयात् । यतो वा इमानि भूतानीत्यादिश्रुतिस्मृतिभ्यः । इतरतः तर्कतः । चेतनाद्धि पित्रादेः पुत्रादिरुत्पद्यते । अभिज्ञः सर्वज्ञः । अतो युज्यते । “ यं कामये तं तमुग्रं मम योनिः " इत्यन्येषां तदपेक्षत्वात् । न 323
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy