SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3612 A DESCRIPTIVD CATALOGUE OF कृत्वा भाष्यानु(णु)भाष्येऽहमपि वेदार्थसप्ततेः । कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृतिं स्फुटम् ॥ करोमि मन्दबुद्धीनां बुधानाचोपकारिकाम् । प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरस्सरः(म् ) ॥ जीवव्यतिरिक्तेश्वराभावात्तस्य च स्वप्रकाशत्वेन नित्यसिद्धत्वादजि. ज्ञास्यतेति प्राप्ते अथातो ब्रह्मजिज्ञासेत्याह । तद्विजिज्ञासस्व । तद्ब्रह्मेति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः । अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणा इति श्रुतेः । End: अभ्यासपाटवात्स्नेहादसमत्वादुपासना । भक्तिश्च सुखरूपे वा मुक्तानां न तु साधनम् ॥ इति श्रुतिः । न चानन्तत्वात्कालस्य त्रयोदशीपञ्चदशीवत् कदाचित् समस्तस्यापि सम्भवान्न मुक्तस्यापि पुनरावृत्त्याशङ्केति वाच्यम्; सत्यकामत्वादिमाहात्म्यादशेषकामसत्यत्वान्मुक्तानामपुनर्भावः ॥ विद्याविद्ये सुखं दुःखमशक्तिश्शक्तिरेव वा। उत्पत्तिस्थितिनाशाश्च विशेषाश्चापरेऽखिलाः ॥ चेतनाचेतनस्यास्य समस्तस्य यदिच्छया। स मम स्वकतेनैव प्रीयतां पुरुषोत्तमः ।। यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट्तद्दर्शितमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ।। नमोऽब्जभवभूर्यक्षपुरस्सरसुराश्रय । नारायणारणं मचं मापते प्रेयसां प्रिय ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy