SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAN SANSKRIT MANUSORIPTS. 3611 Tho seoond Adhyāya com plete. A commentary on the Nyä.yasudhả of Jayatīrtha; by Rāgbavēndrayati, a disciple of Sudhindra. Beginning: भवापदो विनश्यन्ति यत्पादस्मृतिमात्रतः । तं वन्दे कुमतिध्वान्तभास्करं नृहरिं सदा ॥ करिष्यमाणै(तदध्यायार्थप्रतिपादनमेवंविध)भगवदुपासनारूपमिति भावेनाध्यायादौ मङ्गलमाचरति. -यत्पदमिति । यस्य स्वरूपं कटाक्षेणापीत्यादेम्तद्विषयमल्पमपि जानं सम्पादयितुमशक्ता इत्यर्थः । विमतयः विरुद्धमतियुक्ताः । एकवाक्यतासिद्धय इति । पादचतुष्टयात्मके स्वस्मिन्निति योज्यम् । द्वितीयाध्यायार्थ विवक्षारत्यन्वयः । End : तथेतीति । अज्ञाताधिकविष(जे)यविषयकत्वादनधिगतार्थतेत्यर्थः । अतिव्याप्तेश्चेति । प्राक्प्रतिज्ञातातिव्याप्तिमुपपादयति – संशयविपर्यासयोरपीति । इतरेतराश्रयत्वमिति । व्यावय॑त्वसिद्धौ लक्षणे विशेषणमर्थवत् सिद्धे च तत्सार्थक्ये लक्षणा. No. 4822. अनुव्याख्यानन्यायविवरणम्. ANUVYĀKHYANANYAYAVIVARANAM. Substance, paper. Size, 8 x 44 inches. Pages, 63. Lines, 11 on & page. Character, Devanagari. Condition, good. Appearance, new. Complete. An explanatory treatise on his own Anuvyākhyāna; by Anandatirtha. Beginning: चेतनाचेतनजगन्नियन्त्रेऽशेषसंविदे । नमो नारायणायाजशर्वशक्रादिवन्दित ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy