SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3610 A DESCRIPTIVE CATALOGUE OF ध्वान्तं ध्वंसमनायि साधुनिकर श्राकारि सन्मार्गगस्तेन व्यासदिवाकरण सततं मा त्याजि मे मानसम् ॥ भगवता बादरायणेन प्राणिनां निश्श्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रमसाधुनिबन्धान्धतमसावकुण्ठितत्वेनाप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनियथाचार्याभिप्रायमस्य भाष्यं विधायानुभाष्यमपि करिष्यन् विलीनप्रकृतितया स्वयमन्तरायविधुरोऽप्यनवरतमीश्वरप्रवणकायकरणत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्य अनन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतया अव(वि)गीतशिष्टाचारावगतमवश्यङ्करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ नि(ब)नाति–नारायणमितिः । अत्र नारायणं सन्नमामीत्यन्वयः । End: अत इति । परमते अविद्यानुपपत्तेरित्यर्थः । योगो विषयप्रयोजनयोः परस्परं शास्त्रेण च सम्बन्धः । आदिग्रहणेन स्वपक्षसाधकं प्रमाणं गृह्यते । अ(न)न्तदोषा उक्ता वक्ष्यमाणाश्च । सति खत्त्वज्ञाने अज्ञो विप्रतिपन्नस्सन्दिग्धो वा शास्त्रे अधिकारी स्यादज्ञातश्च विषयो भवेत् । अज्ञाननिवृत्तिश्च फलम् । न च विषयाद्यभावे सम्बन्धस्सम्भवतीति अधिका देवर्जितत्वादनारम्भणीयं दुष्टत्वाद्धेयञ्च (अज्ञानमित्युपक्रम्य मायेत्युपसंहारोऽज्ञानस्यैवावस्थाभेदेन संज्ञाद्वयं न तु वस्तुभेद इति परमताविष्करणार्थः). No. 4821. न्यायसुधाव्याख्यानम्-परिमलम् . NYA YASUDHAVYAKHYANAM : PARIMALAM. Substance, palm-leaf. Size, 15% x 1f inches. Pages, 60. Lines, 6 on a page. Character, Nandināgari. Condition, injured. Appearance, old. Begins on fol. 43a. The other work herein is Mahābhāratatatparyanirnayatippari la. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy