SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 3609 No. 4820. अनुव्याख्यानटीका-न्यायसुधा. ANUVYĀKHYĀNAȚIKĀ: NYĀYASUDHA. Sabstance, palm-leat. Size, 161 x 2 inches. Pages, 162. Lines, 8 on a page. Character, Nandināgari. Condition, injured. Appearance, old. Jijñāsādhikaraña only incomplete. A commentary on the Anuvyākhyāna of Anandatīrtha ; by Jayatirtha. Beginning: पूर्णागण्यगुणोदारनित्यसुन्दरमूर्तये । श्रीब्रह्मरुद्रवीन्द्रेड्यकीर्तये ब्रह्मणे नमः ॥ विश्व यस्य वशे सर्वमनिन्धं शङ्करादिकम् । तस्य वायोस्तृतीयांशमाश्रये शमवाप्तये ।। सत्पद्मबन्धवो यस्य गावो विश्वतमोनुदः । स स्यात्तत्त्वप्रकाशाय जयतीर्थरविर्मम ॥ पदवाक्यप्रमाणज्ञः दुर्मतध्वान्तभास्करः । व्यासतीर्थमुनीन्द्रो मे भूयाज्ज्ञानसमृद्धये ॥ अस्मद्देशिकपादानां (प्रणम्य च)रणाम्बुजम् । श्रीमन्यायसुधावाक्यव्याख्यां कुर्या यथामति ॥ श्रियः पत्ये नित्यागणितगुणमाणिक्याविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे । जगजन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रतिपङ्कजं करुणया प्राकाशि तत्त्वं परम् । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy