SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3608 A DEKORIPTIVE CATALOQUB or ओतत्ववाची योद्धारो वक्तयसौ तद्गुणोतताम् । स एव ब्रह्मशब्दार्थो व्याहृतीनाञ्च भूमतः ॥ भावनाचैव सु(स)त्त्वाच्च सोऽयं पुरुष इत्यपि । End: लोकाभिधाश्चापि यतो विमुक्ताः प्रकाशरूपास्सततश्च सर्वे । ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च ।। न चेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बगे हरौ । उक्तं पृथक्तञ्च पुरैव यस्मात् भेदोऽमुनेत्यादि च सम्यगुक्तम् ॥ त्वप्रत्ययश्चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः । भवत्यसावित्यणुशब्दमानं विहाय वाक्यानि बहूनि दोषः ॥ अतो जगद्व्यापतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण । अमन्दमानन्दमजस्रमेव भुञ्जन्तमात्मीयमजात्समासते ॥ नमो नमोऽशेन(ष)विशेषपूर्णगुणकधाम्ने पुरुषोत्तमाय । भक्तानुकम्पादति(दृत)शुद्धसंविदानेऽनुपाधिप्रियसद्गुणात्मने ।। यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट्तद्दर्शितमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ निश्शेषदोषरहितकल्याणाखिलसद्गुण । भूतिखयम्भूशर्वदिवन्धं त्वां नौमि मे प्रियम् ॥ Colophon: इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रानुव्याख्याने श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते चतुर्थाध्यायस्य चतुर्थः पादः ॥ उड्डुपिवेकटरमणाचार्येण कुम्भघोणस्थमाचङ्गणरङ्गनाथाचार्याय दत्तम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy